发布网友 发布时间:2022-04-22 05:49
共1个回答
热心网友 时间:2023-11-22 17:28
梵文中的名词有八种格:(梵文称第一格至第七格, 最后为呼格,其顺序是固定的。) 第一 主格 Nominative 第二 宾格 Accusative 第三 用格 Instrumental 第四 与格 Dative 第五 来格 Ablative 第六 属格 Genetive 第七 位格 Locative 其中除用(工具)格外,其他七格都和拉丁文中的格对应,用法也相似,而工具格则可以在俄语中找到同类。
梵文中的名词也有数的变化,除了单数(Singular)和复数(Plural),还有一种数叫做双数(Dual),用来指“两个”人或事物。
于是8种格×3种数,每个名词就有24种变化。
比方说一个名词(shiva),这只是个基础词,其他的变化如下(以[单数]为例):
主格:(shivah)
宾格:(shivam)
用格:(shivean)
与格:(shivāya)
来格:(shivāt)
属格:(shivasya)
位格:(shive)
呼格:(shiva)
阳性名词 “佛” buddha 字(一般阳性名词)的三种数、八个格的变化形式如下: 单数 双数 复数 主格 buddhaḥ buddhau buddhāḥ 宾格 buddham buddhau buddhān 用格 buddhena buddhābhyām buddhaiḥ 与格 buddhāya buddhābhyām buddhebhyaḥ 来格 buddhāt buddhābhyām buddhebhyaḥ 属格 buddhasya buddhayoḥ buddhānām 位格 buddhe buddhayoḥ buddhesu 呼格 he buddha he buddhau he buddhāḥ 中性名词“水果” phalaṃ 字(一般中性名词)的三种数、八个格的变化形式如下: 单数 双数 复数 主格 phalam phale phalāni 宾格 phalam phale phalāni 用格 phalena phalābhyām phalaih 与格 phalāya phalābhyām phalebhyaḥ 来格 phalāt phalābhyām phalebhyaḥ 属格 phalasya phalayoḥ phalānām 位格 phale phalayoḥ phaleṣu 呼格 he phala he phale he phalāni 阴性名词“光明” prabhā 字(一般阴性名词)的三种数、八个格的变化形式如下: 单数 双数 复数 主格 prabhā prabhe prabhāḥ 宾格 prabhām prabhe prabhāḥ 用格 prabhayā prabhābhyām prabhābhiḥ 与格 prabhāyai prabhābhyām prabhābhyaḥ 来格 prabhāyāḥ prabhābhyām prabhābhyaḥ 属格 prabhāyāḥ prabhayoḥ prabhāṇām 位格 prabhāyām prabhayoḥ prabhāṣu 呼格 he prabhe he prabhe he prabhāḥ 阳性名词“圣人、寂静修士” muni (即以i结尾的阳性名词)的三种数、八个格的变化形式如下: 单数 双数 复数 主格 muniḥ munī munayaḥ 宾格 munim munī munīn 用格 muninā munibhyām munibhiḥ 与格 munaye munibhyām munibhyaḥ 来格 muneḥ munibhyām munibhyaḥ 属格 muneḥ munyoḥ munīnām 位格 munau munyoḥ munisu 呼格 he mune he munī he munayaḥ 阴性名词“思想、聪明” mati (即以i结尾的阴性名词)的三种数、八个格的变化形式如下: 单数 双数 复数 主格 matiḥ matī matayaḥ 宾格 matim matī matīḥ 用格 matyā matibhyām matibhiḥ 与格 matyai matibhyām matibhyaḥ 来格 matyāḥ matibhyām matibhyaḥ 属格 matyāḥ matyoḥ matīnām 位格 matyām matyoḥ matiṣu 呼格 he mate he matī he matayaḥ 阳性名词“父亲” pitṛ(以ṛ结尾的阳性名词)的三种数、八个格的变化形式如下: 单数 双数 复数 主格 pitā pitarau pitaraḥ 宾格 pitaram pitarau pitṝn 用格 pitrā pitṛbhyām pitṛbhiḥ 与格 pitre pitṛbhyām pitṛbhyaḥ 来格 pituḥ pitṛbhyām pitṛbhyaḥ 属格 pituḥ pitroḥ pitṝṇām 位格 pitari pitroḥ pitṛṣu 呼格 he pitaḥ he pitarau he pitaraḥ 阴性名词“母亲”mātṛ(以ṛ结尾的阴性名词)的三种数、八个格的变化形式如下: 单数 双数 复数 主格 mātā mātarau mātaraḥ 宾格 mātaram mātarau mātṝḥ 用格 mātrā mātṛbhyām mātṛbhiḥ 与格 mātre mātṛbhyām mātṛbhyah 来格 mātuḥ mātṛbhyām mātṛbhyah 属格 mātuḥ mātroḥ mātṝṇām 位格 mātari mātroḥ mātṛṣu 呼格 he mātaḥ he mātarau he mātaraḥ